Declension table of ?bahuśatru

Deva

NeuterSingularDualPlural
Nominativebahuśatru bahuśatruṇī bahuśatrūṇi
Vocativebahuśatru bahuśatruṇī bahuśatrūṇi
Accusativebahuśatru bahuśatruṇī bahuśatrūṇi
Instrumentalbahuśatruṇā bahuśatrubhyām bahuśatrubhiḥ
Dativebahuśatruṇe bahuśatrubhyām bahuśatrubhyaḥ
Ablativebahuśatruṇaḥ bahuśatrubhyām bahuśatrubhyaḥ
Genitivebahuśatruṇaḥ bahuśatruṇoḥ bahuśatrūṇām
Locativebahuśatruṇi bahuśatruṇoḥ bahuśatruṣu

Compound bahuśatru -

Adverb -bahuśatru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria