Declension table of ?bahuśastā

Deva

FeminineSingularDualPlural
Nominativebahuśastā bahuśaste bahuśastāḥ
Vocativebahuśaste bahuśaste bahuśastāḥ
Accusativebahuśastām bahuśaste bahuśastāḥ
Instrumentalbahuśastayā bahuśastābhyām bahuśastābhiḥ
Dativebahuśastāyai bahuśastābhyām bahuśastābhyaḥ
Ablativebahuśastāyāḥ bahuśastābhyām bahuśastābhyaḥ
Genitivebahuśastāyāḥ bahuśastayoḥ bahuśastānām
Locativebahuśastāyām bahuśastayoḥ bahuśastāsu

Adverb -bahuśastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria