Declension table of ?bahuśasta

Deva

NeuterSingularDualPlural
Nominativebahuśastam bahuśaste bahuśastāni
Vocativebahuśasta bahuśaste bahuśastāni
Accusativebahuśastam bahuśaste bahuśastāni
Instrumentalbahuśastena bahuśastābhyām bahuśastaiḥ
Dativebahuśastāya bahuśastābhyām bahuśastebhyaḥ
Ablativebahuśastāt bahuśastābhyām bahuśastebhyaḥ
Genitivebahuśastasya bahuśastayoḥ bahuśastānām
Locativebahuśaste bahuśastayoḥ bahuśasteṣu

Compound bahuśasta -

Adverb -bahuśastam -bahuśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria