Declension table of ?bahuśasta

Deva

MasculineSingularDualPlural
Nominativebahuśastaḥ bahuśastau bahuśastāḥ
Vocativebahuśasta bahuśastau bahuśastāḥ
Accusativebahuśastam bahuśastau bahuśastān
Instrumentalbahuśastena bahuśastābhyām bahuśastaiḥ bahuśastebhiḥ
Dativebahuśastāya bahuśastābhyām bahuśastebhyaḥ
Ablativebahuśastāt bahuśastābhyām bahuśastebhyaḥ
Genitivebahuśastasya bahuśastayoḥ bahuśastānām
Locativebahuśaste bahuśastayoḥ bahuśasteṣu

Compound bahuśasta -

Adverb -bahuśastam -bahuśastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria