Declension table of ?bahuśalya

Deva

MasculineSingularDualPlural
Nominativebahuśalyaḥ bahuśalyau bahuśalyāḥ
Vocativebahuśalya bahuśalyau bahuśalyāḥ
Accusativebahuśalyam bahuśalyau bahuśalyān
Instrumentalbahuśalyena bahuśalyābhyām bahuśalyaiḥ bahuśalyebhiḥ
Dativebahuśalyāya bahuśalyābhyām bahuśalyebhyaḥ
Ablativebahuśalyāt bahuśalyābhyām bahuśalyebhyaḥ
Genitivebahuśalyasya bahuśalyayoḥ bahuśalyānām
Locativebahuśalye bahuśalyayoḥ bahuśalyeṣu

Compound bahuśalya -

Adverb -bahuśalyam -bahuśalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria