Declension table of ?bahuśakti

Deva

NeuterSingularDualPlural
Nominativebahuśakti bahuśaktinī bahuśaktīni
Vocativebahuśakti bahuśaktinī bahuśaktīni
Accusativebahuśakti bahuśaktinī bahuśaktīni
Instrumentalbahuśaktinā bahuśaktibhyām bahuśaktibhiḥ
Dativebahuśaktine bahuśaktibhyām bahuśaktibhyaḥ
Ablativebahuśaktinaḥ bahuśaktibhyām bahuśaktibhyaḥ
Genitivebahuśaktinaḥ bahuśaktinoḥ bahuśaktīnām
Locativebahuśaktini bahuśaktinoḥ bahuśaktiṣu

Compound bahuśakti -

Adverb -bahuśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria