Declension table of ?bahuśakti

Deva

MasculineSingularDualPlural
Nominativebahuśaktiḥ bahuśaktī bahuśaktayaḥ
Vocativebahuśakte bahuśaktī bahuśaktayaḥ
Accusativebahuśaktim bahuśaktī bahuśaktīn
Instrumentalbahuśaktinā bahuśaktibhyām bahuśaktibhiḥ
Dativebahuśaktaye bahuśaktibhyām bahuśaktibhyaḥ
Ablativebahuśakteḥ bahuśaktibhyām bahuśaktibhyaḥ
Genitivebahuśakteḥ bahuśaktyoḥ bahuśaktīnām
Locativebahuśaktau bahuśaktyoḥ bahuśaktiṣu

Compound bahuśakti -

Adverb -bahuśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria