Declension table of ?bahuśāstrajñā

Deva

FeminineSingularDualPlural
Nominativebahuśāstrajñā bahuśāstrajñe bahuśāstrajñāḥ
Vocativebahuśāstrajñe bahuśāstrajñe bahuśāstrajñāḥ
Accusativebahuśāstrajñām bahuśāstrajñe bahuśāstrajñāḥ
Instrumentalbahuśāstrajñayā bahuśāstrajñābhyām bahuśāstrajñābhiḥ
Dativebahuśāstrajñāyai bahuśāstrajñābhyām bahuśāstrajñābhyaḥ
Ablativebahuśāstrajñāyāḥ bahuśāstrajñābhyām bahuśāstrajñābhyaḥ
Genitivebahuśāstrajñāyāḥ bahuśāstrajñayoḥ bahuśāstrajñānām
Locativebahuśāstrajñāyām bahuśāstrajñayoḥ bahuśāstrajñāsu

Adverb -bahuśāstrajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria