Declension table of ?bahuśākhatva

Deva

NeuterSingularDualPlural
Nominativebahuśākhatvam bahuśākhatve bahuśākhatvāni
Vocativebahuśākhatva bahuśākhatve bahuśākhatvāni
Accusativebahuśākhatvam bahuśākhatve bahuśākhatvāni
Instrumentalbahuśākhatvena bahuśākhatvābhyām bahuśākhatvaiḥ
Dativebahuśākhatvāya bahuśākhatvābhyām bahuśākhatvebhyaḥ
Ablativebahuśākhatvāt bahuśākhatvābhyām bahuśākhatvebhyaḥ
Genitivebahuśākhatvasya bahuśākhatvayoḥ bahuśākhatvānām
Locativebahuśākhatve bahuśākhatvayoḥ bahuśākhatveṣu

Compound bahuśākhatva -

Adverb -bahuśākhatvam -bahuśākhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria