Declension table of ?bahuśṛṅga

Deva

MasculineSingularDualPlural
Nominativebahuśṛṅgaḥ bahuśṛṅgau bahuśṛṅgāḥ
Vocativebahuśṛṅga bahuśṛṅgau bahuśṛṅgāḥ
Accusativebahuśṛṅgam bahuśṛṅgau bahuśṛṅgān
Instrumentalbahuśṛṅgeṇa bahuśṛṅgābhyām bahuśṛṅgaiḥ bahuśṛṅgebhiḥ
Dativebahuśṛṅgāya bahuśṛṅgābhyām bahuśṛṅgebhyaḥ
Ablativebahuśṛṅgāt bahuśṛṅgābhyām bahuśṛṅgebhyaḥ
Genitivebahuśṛṅgasya bahuśṛṅgayoḥ bahuśṛṅgāṇām
Locativebahuśṛṅge bahuśṛṅgayoḥ bahuśṛṅgeṣu

Compound bahuśṛṅga -

Adverb -bahuśṛṅgam -bahuśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria