Declension table of ?bahuyajvanā

Deva

FeminineSingularDualPlural
Nominativebahuyajvanā bahuyajvane bahuyajvanāḥ
Vocativebahuyajvane bahuyajvane bahuyajvanāḥ
Accusativebahuyajvanām bahuyajvane bahuyajvanāḥ
Instrumentalbahuyajvanayā bahuyajvanābhyām bahuyajvanābhiḥ
Dativebahuyajvanāyai bahuyajvanābhyām bahuyajvanābhyaḥ
Ablativebahuyajvanāyāḥ bahuyajvanābhyām bahuyajvanābhyaḥ
Genitivebahuyajvanāyāḥ bahuyajvanayoḥ bahuyajvanānām
Locativebahuyajvanāyām bahuyajvanayoḥ bahuyajvanāsu

Adverb -bahuyajvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria