Declension table of ?bahuyajvan

Deva

NeuterSingularDualPlural
Nominativebahuyajva bahuyajvnī bahuyajvanī bahuyajvāni
Vocativebahuyajvan bahuyajva bahuyajvnī bahuyajvanī bahuyajvāni
Accusativebahuyajva bahuyajvnī bahuyajvanī bahuyajvāni
Instrumentalbahuyajvanā bahuyajvabhyām bahuyajvabhiḥ
Dativebahuyajvane bahuyajvabhyām bahuyajvabhyaḥ
Ablativebahuyajvanaḥ bahuyajvabhyām bahuyajvabhyaḥ
Genitivebahuyajvanaḥ bahuyajvanoḥ bahuyajvanām
Locativebahuyajvani bahuyajvanoḥ bahuyajvasu

Compound bahuyajva -

Adverb -bahuyajva -bahuyajvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria