Declension table of ?bahuyajvan

Deva

MasculineSingularDualPlural
Nominativebahuyajvā bahuyajvānau bahuyajvānaḥ
Vocativebahuyajvan bahuyajvānau bahuyajvānaḥ
Accusativebahuyajvānam bahuyajvānau bahuyajvanaḥ
Instrumentalbahuyajvanā bahuyajvabhyām bahuyajvabhiḥ
Dativebahuyajvane bahuyajvabhyām bahuyajvabhyaḥ
Ablativebahuyajvanaḥ bahuyajvabhyām bahuyajvabhyaḥ
Genitivebahuyajvanaḥ bahuyajvanoḥ bahuyajvanām
Locativebahuyajvani bahuyajvanoḥ bahuyajvasu

Compound bahuyajva -

Adverb -bahuyajvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria