Declension table of ?bahuyājya

Deva

NeuterSingularDualPlural
Nominativebahuyājyam bahuyājye bahuyājyāni
Vocativebahuyājya bahuyājye bahuyājyāni
Accusativebahuyājyam bahuyājye bahuyājyāni
Instrumentalbahuyājyena bahuyājyābhyām bahuyājyaiḥ
Dativebahuyājyāya bahuyājyābhyām bahuyājyebhyaḥ
Ablativebahuyājyāt bahuyājyābhyām bahuyājyebhyaḥ
Genitivebahuyājyasya bahuyājyayoḥ bahuyājyānām
Locativebahuyājye bahuyājyayoḥ bahuyājyeṣu

Compound bahuyājya -

Adverb -bahuyājyam -bahuyājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria