Declension table of ?bahuyājya

Deva

MasculineSingularDualPlural
Nominativebahuyājyaḥ bahuyājyau bahuyājyāḥ
Vocativebahuyājya bahuyājyau bahuyājyāḥ
Accusativebahuyājyam bahuyājyau bahuyājyān
Instrumentalbahuyājyena bahuyājyābhyām bahuyājyaiḥ bahuyājyebhiḥ
Dativebahuyājyāya bahuyājyābhyām bahuyājyebhyaḥ
Ablativebahuyājyāt bahuyājyābhyām bahuyājyebhyaḥ
Genitivebahuyājyasya bahuyājyayoḥ bahuyājyānām
Locativebahuyājye bahuyājyayoḥ bahuyājyeṣu

Compound bahuyājya -

Adverb -bahuyājyam -bahuyājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria