Declension table of ?bahuvyaya

Deva

MasculineSingularDualPlural
Nominativebahuvyayaḥ bahuvyayau bahuvyayāḥ
Vocativebahuvyaya bahuvyayau bahuvyayāḥ
Accusativebahuvyayam bahuvyayau bahuvyayān
Instrumentalbahuvyayena bahuvyayābhyām bahuvyayaiḥ bahuvyayebhiḥ
Dativebahuvyayāya bahuvyayābhyām bahuvyayebhyaḥ
Ablativebahuvyayāt bahuvyayābhyām bahuvyayebhyaḥ
Genitivebahuvyayasya bahuvyayayoḥ bahuvyayānām
Locativebahuvyaye bahuvyayayoḥ bahuvyayeṣu

Compound bahuvyaya -

Adverb -bahuvyayam -bahuvyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria