Declension table of ?bahuvistara

Deva

NeuterSingularDualPlural
Nominativebahuvistaram bahuvistare bahuvistarāṇi
Vocativebahuvistara bahuvistare bahuvistarāṇi
Accusativebahuvistaram bahuvistare bahuvistarāṇi
Instrumentalbahuvistareṇa bahuvistarābhyām bahuvistaraiḥ
Dativebahuvistarāya bahuvistarābhyām bahuvistarebhyaḥ
Ablativebahuvistarāt bahuvistarābhyām bahuvistarebhyaḥ
Genitivebahuvistarasya bahuvistarayoḥ bahuvistarāṇām
Locativebahuvistare bahuvistarayoḥ bahuvistareṣu

Compound bahuvistara -

Adverb -bahuvistaram -bahuvistarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria