Declension table of ?bahuvistā

Deva

FeminineSingularDualPlural
Nominativebahuvistā bahuviste bahuvistāḥ
Vocativebahuviste bahuviste bahuvistāḥ
Accusativebahuvistām bahuviste bahuvistāḥ
Instrumentalbahuvistayā bahuvistābhyām bahuvistābhiḥ
Dativebahuvistāyai bahuvistābhyām bahuvistābhyaḥ
Ablativebahuvistāyāḥ bahuvistābhyām bahuvistābhyaḥ
Genitivebahuvistāyāḥ bahuvistayoḥ bahuvistānām
Locativebahuvistāyām bahuvistayoḥ bahuvistāsu

Adverb -bahuvistam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria