Declension table of ?bahuvista

Deva

MasculineSingularDualPlural
Nominativebahuvistaḥ bahuvistau bahuvistāḥ
Vocativebahuvista bahuvistau bahuvistāḥ
Accusativebahuvistam bahuvistau bahuvistān
Instrumentalbahuvistena bahuvistābhyām bahuvistaiḥ bahuvistebhiḥ
Dativebahuvistāya bahuvistābhyām bahuvistebhyaḥ
Ablativebahuvistāt bahuvistābhyām bahuvistebhyaḥ
Genitivebahuvistasya bahuvistayoḥ bahuvistānām
Locativebahuviste bahuvistayoḥ bahuvisteṣu

Compound bahuvista -

Adverb -bahuvistam -bahuvistāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria