Declension table of ?bahuvighna

Deva

NeuterSingularDualPlural
Nominativebahuvighnam bahuvighne bahuvighnāni
Vocativebahuvighna bahuvighne bahuvighnāni
Accusativebahuvighnam bahuvighne bahuvighnāni
Instrumentalbahuvighnena bahuvighnābhyām bahuvighnaiḥ
Dativebahuvighnāya bahuvighnābhyām bahuvighnebhyaḥ
Ablativebahuvighnāt bahuvighnābhyām bahuvighnebhyaḥ
Genitivebahuvighnasya bahuvighnayoḥ bahuvighnānām
Locativebahuvighne bahuvighnayoḥ bahuvighneṣu

Compound bahuvighna -

Adverb -bahuvighnam -bahuvighnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria