Declension table of ?bahuvidyatā

Deva

FeminineSingularDualPlural
Nominativebahuvidyatā bahuvidyate bahuvidyatāḥ
Vocativebahuvidyate bahuvidyate bahuvidyatāḥ
Accusativebahuvidyatām bahuvidyate bahuvidyatāḥ
Instrumentalbahuvidyatayā bahuvidyatābhyām bahuvidyatābhiḥ
Dativebahuvidyatāyai bahuvidyatābhyām bahuvidyatābhyaḥ
Ablativebahuvidyatāyāḥ bahuvidyatābhyām bahuvidyatābhyaḥ
Genitivebahuvidyatāyāḥ bahuvidyatayoḥ bahuvidyatānām
Locativebahuvidyatāyām bahuvidyatayoḥ bahuvidyatāsu

Adverb -bahuvidyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria