Declension table of ?bahuvidya

Deva

NeuterSingularDualPlural
Nominativebahuvidyam bahuvidye bahuvidyāni
Vocativebahuvidya bahuvidye bahuvidyāni
Accusativebahuvidyam bahuvidye bahuvidyāni
Instrumentalbahuvidyena bahuvidyābhyām bahuvidyaiḥ
Dativebahuvidyāya bahuvidyābhyām bahuvidyebhyaḥ
Ablativebahuvidyāt bahuvidyābhyām bahuvidyebhyaḥ
Genitivebahuvidyasya bahuvidyayoḥ bahuvidyānām
Locativebahuvidye bahuvidyayoḥ bahuvidyeṣu

Compound bahuvidya -

Adverb -bahuvidyam -bahuvidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria