Declension table of ?bahuvidā

Deva

FeminineSingularDualPlural
Nominativebahuvidā bahuvide bahuvidāḥ
Vocativebahuvide bahuvide bahuvidāḥ
Accusativebahuvidām bahuvide bahuvidāḥ
Instrumentalbahuvidayā bahuvidābhyām bahuvidābhiḥ
Dativebahuvidāyai bahuvidābhyām bahuvidābhyaḥ
Ablativebahuvidāyāḥ bahuvidābhyām bahuvidābhyaḥ
Genitivebahuvidāyāḥ bahuvidayoḥ bahuvidānām
Locativebahuvidāyām bahuvidayoḥ bahuvidāsu

Adverb -bahuvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria