Declension table of ?bahuvarṣasahasrika

Deva

MasculineSingularDualPlural
Nominativebahuvarṣasahasrikaḥ bahuvarṣasahasrikau bahuvarṣasahasrikāḥ
Vocativebahuvarṣasahasrika bahuvarṣasahasrikau bahuvarṣasahasrikāḥ
Accusativebahuvarṣasahasrikam bahuvarṣasahasrikau bahuvarṣasahasrikān
Instrumentalbahuvarṣasahasrikeṇa bahuvarṣasahasrikābhyām bahuvarṣasahasrikaiḥ bahuvarṣasahasrikebhiḥ
Dativebahuvarṣasahasrikāya bahuvarṣasahasrikābhyām bahuvarṣasahasrikebhyaḥ
Ablativebahuvarṣasahasrikāt bahuvarṣasahasrikābhyām bahuvarṣasahasrikebhyaḥ
Genitivebahuvarṣasahasrikasya bahuvarṣasahasrikayoḥ bahuvarṣasahasrikāṇām
Locativebahuvarṣasahasrike bahuvarṣasahasrikayoḥ bahuvarṣasahasrikeṣu

Compound bahuvarṣasahasrika -

Adverb -bahuvarṣasahasrikam -bahuvarṣasahasrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria