Declension table of ?bahuvarṣasahasriṇī

Deva

FeminineSingularDualPlural
Nominativebahuvarṣasahasriṇī bahuvarṣasahasriṇyau bahuvarṣasahasriṇyaḥ
Vocativebahuvarṣasahasriṇi bahuvarṣasahasriṇyau bahuvarṣasahasriṇyaḥ
Accusativebahuvarṣasahasriṇīm bahuvarṣasahasriṇyau bahuvarṣasahasriṇīḥ
Instrumentalbahuvarṣasahasriṇyā bahuvarṣasahasriṇībhyām bahuvarṣasahasriṇībhiḥ
Dativebahuvarṣasahasriṇyai bahuvarṣasahasriṇībhyām bahuvarṣasahasriṇībhyaḥ
Ablativebahuvarṣasahasriṇyāḥ bahuvarṣasahasriṇībhyām bahuvarṣasahasriṇībhyaḥ
Genitivebahuvarṣasahasriṇyāḥ bahuvarṣasahasriṇyoḥ bahuvarṣasahasriṇīnām
Locativebahuvarṣasahasriṇyām bahuvarṣasahasriṇyoḥ bahuvarṣasahasriṇīṣu

Compound bahuvarṣasahasriṇi - bahuvarṣasahasriṇī -

Adverb -bahuvarṣasahasriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria