Declension table of ?bahuvalka

Deva

MasculineSingularDualPlural
Nominativebahuvalkaḥ bahuvalkau bahuvalkāḥ
Vocativebahuvalka bahuvalkau bahuvalkāḥ
Accusativebahuvalkam bahuvalkau bahuvalkān
Instrumentalbahuvalkena bahuvalkābhyām bahuvalkaiḥ bahuvalkebhiḥ
Dativebahuvalkāya bahuvalkābhyām bahuvalkebhyaḥ
Ablativebahuvalkāt bahuvalkābhyām bahuvalkebhyaḥ
Genitivebahuvalkasya bahuvalkayoḥ bahuvalkānām
Locativebahuvalke bahuvalkayoḥ bahuvalkeṣu

Compound bahuvalka -

Adverb -bahuvalkam -bahuvalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria