Declension table of ?bahuvaktavya

Deva

MasculineSingularDualPlural
Nominativebahuvaktavyaḥ bahuvaktavyau bahuvaktavyāḥ
Vocativebahuvaktavya bahuvaktavyau bahuvaktavyāḥ
Accusativebahuvaktavyam bahuvaktavyau bahuvaktavyān
Instrumentalbahuvaktavyena bahuvaktavyābhyām bahuvaktavyaiḥ bahuvaktavyebhiḥ
Dativebahuvaktavyāya bahuvaktavyābhyām bahuvaktavyebhyaḥ
Ablativebahuvaktavyāt bahuvaktavyābhyām bahuvaktavyebhyaḥ
Genitivebahuvaktavyasya bahuvaktavyayoḥ bahuvaktavyānām
Locativebahuvaktavye bahuvaktavyayoḥ bahuvaktavyeṣu

Compound bahuvaktavya -

Adverb -bahuvaktavyam -bahuvaktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria