Declension table of ?bahuvārṣika

Deva

NeuterSingularDualPlural
Nominativebahuvārṣikam bahuvārṣike bahuvārṣikāṇi
Vocativebahuvārṣika bahuvārṣike bahuvārṣikāṇi
Accusativebahuvārṣikam bahuvārṣike bahuvārṣikāṇi
Instrumentalbahuvārṣikeṇa bahuvārṣikābhyām bahuvārṣikaiḥ
Dativebahuvārṣikāya bahuvārṣikābhyām bahuvārṣikebhyaḥ
Ablativebahuvārṣikāt bahuvārṣikābhyām bahuvārṣikebhyaḥ
Genitivebahuvārṣikasya bahuvārṣikayoḥ bahuvārṣikāṇām
Locativebahuvārṣike bahuvārṣikayoḥ bahuvārṣikeṣu

Compound bahuvārṣika -

Adverb -bahuvārṣikam -bahuvārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria