Declension table of ?bahuvādinī

Deva

FeminineSingularDualPlural
Nominativebahuvādinī bahuvādinyau bahuvādinyaḥ
Vocativebahuvādini bahuvādinyau bahuvādinyaḥ
Accusativebahuvādinīm bahuvādinyau bahuvādinīḥ
Instrumentalbahuvādinyā bahuvādinībhyām bahuvādinībhiḥ
Dativebahuvādinyai bahuvādinībhyām bahuvādinībhyaḥ
Ablativebahuvādinyāḥ bahuvādinībhyām bahuvādinībhyaḥ
Genitivebahuvādinyāḥ bahuvādinyoḥ bahuvādinīnām
Locativebahuvādinyām bahuvādinyoḥ bahuvādinīṣu

Compound bahuvādini - bahuvādinī -

Adverb -bahuvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria