Declension table of ?bahuvādin

Deva

MasculineSingularDualPlural
Nominativebahuvādī bahuvādinau bahuvādinaḥ
Vocativebahuvādin bahuvādinau bahuvādinaḥ
Accusativebahuvādinam bahuvādinau bahuvādinaḥ
Instrumentalbahuvādinā bahuvādibhyām bahuvādibhiḥ
Dativebahuvādine bahuvādibhyām bahuvādibhyaḥ
Ablativebahuvādinaḥ bahuvādibhyām bahuvādibhyaḥ
Genitivebahuvādinaḥ bahuvādinoḥ bahuvādinām
Locativebahuvādini bahuvādinoḥ bahuvādiṣu

Compound bahuvādi -

Adverb -bahuvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria