Declension table of ?bahūdita

Deva

NeuterSingularDualPlural
Nominativebahūditam bahūdite bahūditāni
Vocativebahūdita bahūdite bahūditāni
Accusativebahūditam bahūdite bahūditāni
Instrumentalbahūditena bahūditābhyām bahūditaiḥ
Dativebahūditāya bahūditābhyām bahūditebhyaḥ
Ablativebahūditāt bahūditābhyām bahūditebhyaḥ
Genitivebahūditasya bahūditayoḥ bahūditānām
Locativebahūdite bahūditayoḥ bahūditeṣu

Compound bahūdita -

Adverb -bahūditam -bahūditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria