Declension table of ?bahūdana

Deva

NeuterSingularDualPlural
Nominativebahūdanam bahūdane bahūdanāni
Vocativebahūdana bahūdane bahūdanāni
Accusativebahūdanam bahūdane bahūdanāni
Instrumentalbahūdanena bahūdanābhyām bahūdanaiḥ
Dativebahūdanāya bahūdanābhyām bahūdanebhyaḥ
Ablativebahūdanāt bahūdanābhyām bahūdanebhyaḥ
Genitivebahūdanasya bahūdanayoḥ bahūdanānām
Locativebahūdane bahūdanayoḥ bahūdaneṣu

Compound bahūdana -

Adverb -bahūdanam -bahūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria