Declension table of ?bahutrivarṣa

Deva

NeuterSingularDualPlural
Nominativebahutrivarṣam bahutrivarṣe bahutrivarṣāṇi
Vocativebahutrivarṣa bahutrivarṣe bahutrivarṣāṇi
Accusativebahutrivarṣam bahutrivarṣe bahutrivarṣāṇi
Instrumentalbahutrivarṣeṇa bahutrivarṣābhyām bahutrivarṣaiḥ
Dativebahutrivarṣāya bahutrivarṣābhyām bahutrivarṣebhyaḥ
Ablativebahutrivarṣāt bahutrivarṣābhyām bahutrivarṣebhyaḥ
Genitivebahutrivarṣasya bahutrivarṣayoḥ bahutrivarṣāṇām
Locativebahutrivarṣe bahutrivarṣayoḥ bahutrivarṣeṣu

Compound bahutrivarṣa -

Adverb -bahutrivarṣam -bahutrivarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria