Declension table of ?bahutaraka

Deva

NeuterSingularDualPlural
Nominativebahutarakam bahutarake bahutarakāṇi
Vocativebahutaraka bahutarake bahutarakāṇi
Accusativebahutarakam bahutarake bahutarakāṇi
Instrumentalbahutarakeṇa bahutarakābhyām bahutarakaiḥ
Dativebahutarakāya bahutarakābhyām bahutarakebhyaḥ
Ablativebahutarakāt bahutarakābhyām bahutarakebhyaḥ
Genitivebahutarakasya bahutarakayoḥ bahutarakāṇām
Locativebahutarake bahutarakayoḥ bahutarakeṣu

Compound bahutaraka -

Adverb -bahutarakam -bahutarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria