Declension table of ?bahutṛṣṇa

Deva

MasculineSingularDualPlural
Nominativebahutṛṣṇaḥ bahutṛṣṇau bahutṛṣṇāḥ
Vocativebahutṛṣṇa bahutṛṣṇau bahutṛṣṇāḥ
Accusativebahutṛṣṇam bahutṛṣṇau bahutṛṣṇān
Instrumentalbahutṛṣṇena bahutṛṣṇābhyām bahutṛṣṇaiḥ bahutṛṣṇebhiḥ
Dativebahutṛṣṇāya bahutṛṣṇābhyām bahutṛṣṇebhyaḥ
Ablativebahutṛṣṇāt bahutṛṣṇābhyām bahutṛṣṇebhyaḥ
Genitivebahutṛṣṇasya bahutṛṣṇayoḥ bahutṛṣṇānām
Locativebahutṛṣṇe bahutṛṣṇayoḥ bahutṛṣṇeṣu

Compound bahutṛṣṇa -

Adverb -bahutṛṣṇam -bahutṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria