Declension table of ?bahusvana

Deva

NeuterSingularDualPlural
Nominativebahusvanam bahusvane bahusvanāni
Vocativebahusvana bahusvane bahusvanāni
Accusativebahusvanam bahusvane bahusvanāni
Instrumentalbahusvanena bahusvanābhyām bahusvanaiḥ
Dativebahusvanāya bahusvanābhyām bahusvanebhyaḥ
Ablativebahusvanāt bahusvanābhyām bahusvanebhyaḥ
Genitivebahusvanasya bahusvanayoḥ bahusvanānām
Locativebahusvane bahusvanayoḥ bahusvaneṣu

Compound bahusvana -

Adverb -bahusvanam -bahusvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria