Declension table of ?bahusvāmikā

Deva

FeminineSingularDualPlural
Nominativebahusvāmikā bahusvāmike bahusvāmikāḥ
Vocativebahusvāmike bahusvāmike bahusvāmikāḥ
Accusativebahusvāmikām bahusvāmike bahusvāmikāḥ
Instrumentalbahusvāmikayā bahusvāmikābhyām bahusvāmikābhiḥ
Dativebahusvāmikāyai bahusvāmikābhyām bahusvāmikābhyaḥ
Ablativebahusvāmikāyāḥ bahusvāmikābhyām bahusvāmikābhyaḥ
Genitivebahusvāmikāyāḥ bahusvāmikayoḥ bahusvāmikānām
Locativebahusvāmikāyām bahusvāmikayoḥ bahusvāmikāsu

Adverb -bahusvāmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria