Declension table of ?bahusvāmika

Deva

MasculineSingularDualPlural
Nominativebahusvāmikaḥ bahusvāmikau bahusvāmikāḥ
Vocativebahusvāmika bahusvāmikau bahusvāmikāḥ
Accusativebahusvāmikam bahusvāmikau bahusvāmikān
Instrumentalbahusvāmikena bahusvāmikābhyām bahusvāmikaiḥ bahusvāmikebhiḥ
Dativebahusvāmikāya bahusvāmikābhyām bahusvāmikebhyaḥ
Ablativebahusvāmikāt bahusvāmikābhyām bahusvāmikebhyaḥ
Genitivebahusvāmikasya bahusvāmikayoḥ bahusvāmikānām
Locativebahusvāmike bahusvāmikayoḥ bahusvāmikeṣu

Compound bahusvāmika -

Adverb -bahusvāmikam -bahusvāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria