Declension table of ?bahusuvarṇakā

Deva

FeminineSingularDualPlural
Nominativebahusuvarṇakā bahusuvarṇake bahusuvarṇakāḥ
Vocativebahusuvarṇake bahusuvarṇake bahusuvarṇakāḥ
Accusativebahusuvarṇakām bahusuvarṇake bahusuvarṇakāḥ
Instrumentalbahusuvarṇakayā bahusuvarṇakābhyām bahusuvarṇakābhiḥ
Dativebahusuvarṇakāyai bahusuvarṇakābhyām bahusuvarṇakābhyaḥ
Ablativebahusuvarṇakāyāḥ bahusuvarṇakābhyām bahusuvarṇakābhyaḥ
Genitivebahusuvarṇakāyāḥ bahusuvarṇakayoḥ bahusuvarṇakānām
Locativebahusuvarṇakāyām bahusuvarṇakayoḥ bahusuvarṇakāsu

Adverb -bahusuvarṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria