Declension table of ?bahusuvarṇaka

Deva

NeuterSingularDualPlural
Nominativebahusuvarṇakam bahusuvarṇake bahusuvarṇakāni
Vocativebahusuvarṇaka bahusuvarṇake bahusuvarṇakāni
Accusativebahusuvarṇakam bahusuvarṇake bahusuvarṇakāni
Instrumentalbahusuvarṇakena bahusuvarṇakābhyām bahusuvarṇakaiḥ
Dativebahusuvarṇakāya bahusuvarṇakābhyām bahusuvarṇakebhyaḥ
Ablativebahusuvarṇakāt bahusuvarṇakābhyām bahusuvarṇakebhyaḥ
Genitivebahusuvarṇakasya bahusuvarṇakayoḥ bahusuvarṇakānām
Locativebahusuvarṇake bahusuvarṇakayoḥ bahusuvarṇakeṣu

Compound bahusuvarṇaka -

Adverb -bahusuvarṇakam -bahusuvarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria