Declension table of ?bahusūti

Deva

FeminineSingularDualPlural
Nominativebahusūtiḥ bahusūtī bahusūtayaḥ
Vocativebahusūte bahusūtī bahusūtayaḥ
Accusativebahusūtim bahusūtī bahusūtīḥ
Instrumentalbahusūtyā bahusūtibhyām bahusūtibhiḥ
Dativebahusūtyai bahusūtaye bahusūtibhyām bahusūtibhyaḥ
Ablativebahusūtyāḥ bahusūteḥ bahusūtibhyām bahusūtibhyaḥ
Genitivebahusūtyāḥ bahusūteḥ bahusūtyoḥ bahusūtīnām
Locativebahusūtyām bahusūtau bahusūtyoḥ bahusūtiṣu

Compound bahusūti -

Adverb -bahusūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria