Declension table of ?bahusutā

Deva

FeminineSingularDualPlural
Nominativebahusutā bahusute bahusutāḥ
Vocativebahusute bahusute bahusutāḥ
Accusativebahusutām bahusute bahusutāḥ
Instrumentalbahusutayā bahusutābhyām bahusutābhiḥ
Dativebahusutāyai bahusutābhyām bahusutābhyaḥ
Ablativebahusutāyāḥ bahusutābhyām bahusutābhyaḥ
Genitivebahusutāyāḥ bahusutayoḥ bahusutānām
Locativebahusutāyām bahusutayoḥ bahusutāsu

Adverb -bahusutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria