Declension table of ?bahusuta

Deva

MasculineSingularDualPlural
Nominativebahusutaḥ bahusutau bahusutāḥ
Vocativebahusuta bahusutau bahusutāḥ
Accusativebahusutam bahusutau bahusutān
Instrumentalbahusutena bahusutābhyām bahusutaiḥ bahusutebhiḥ
Dativebahusutāya bahusutābhyām bahusutebhyaḥ
Ablativebahusutāt bahusutābhyām bahusutebhyaḥ
Genitivebahusutasya bahusutayoḥ bahusutānām
Locativebahusute bahusutayoḥ bahusuteṣu

Compound bahusuta -

Adverb -bahusutam -bahusutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria