Declension table of ?bahusatya

Deva

MasculineSingularDualPlural
Nominativebahusatyaḥ bahusatyau bahusatyāḥ
Vocativebahusatya bahusatyau bahusatyāḥ
Accusativebahusatyam bahusatyau bahusatyān
Instrumentalbahusatyena bahusatyābhyām bahusatyaiḥ bahusatyebhiḥ
Dativebahusatyāya bahusatyābhyām bahusatyebhyaḥ
Ablativebahusatyāt bahusatyābhyām bahusatyebhyaḥ
Genitivebahusatyasya bahusatyayoḥ bahusatyānām
Locativebahusatye bahusatyayoḥ bahusatyeṣu

Compound bahusatya -

Adverb -bahusatyam -bahusatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria