Declension table of ?bahusamudācārā

Deva

FeminineSingularDualPlural
Nominativebahusamudācārā bahusamudācāre bahusamudācārāḥ
Vocativebahusamudācāre bahusamudācāre bahusamudācārāḥ
Accusativebahusamudācārām bahusamudācāre bahusamudācārāḥ
Instrumentalbahusamudācārayā bahusamudācārābhyām bahusamudācārābhiḥ
Dativebahusamudācārāyai bahusamudācārābhyām bahusamudācārābhyaḥ
Ablativebahusamudācārāyāḥ bahusamudācārābhyām bahusamudācārābhyaḥ
Genitivebahusamudācārāyāḥ bahusamudācārayoḥ bahusamudācārāṇām
Locativebahusamudācārāyām bahusamudācārayoḥ bahusamudācārāsu

Adverb -bahusamudācāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria