Declension table of ?bahusamudācāra

Deva

NeuterSingularDualPlural
Nominativebahusamudācāram bahusamudācāre bahusamudācārāṇi
Vocativebahusamudācāra bahusamudācāre bahusamudācārāṇi
Accusativebahusamudācāram bahusamudācāre bahusamudācārāṇi
Instrumentalbahusamudācāreṇa bahusamudācārābhyām bahusamudācāraiḥ
Dativebahusamudācārāya bahusamudācārābhyām bahusamudācārebhyaḥ
Ablativebahusamudācārāt bahusamudācārābhyām bahusamudācārebhyaḥ
Genitivebahusamudācārasya bahusamudācārayoḥ bahusamudācārāṇām
Locativebahusamudācāre bahusamudācārayoḥ bahusamudācāreṣu

Compound bahusamudācāra -

Adverb -bahusamudācāram -bahusamudācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria