Declension table of ?bahusadācāra

Deva

MasculineSingularDualPlural
Nominativebahusadācāraḥ bahusadācārau bahusadācārāḥ
Vocativebahusadācāra bahusadācārau bahusadācārāḥ
Accusativebahusadācāram bahusadācārau bahusadācārān
Instrumentalbahusadācāreṇa bahusadācārābhyām bahusadācāraiḥ bahusadācārebhiḥ
Dativebahusadācārāya bahusadācārābhyām bahusadācārebhyaḥ
Ablativebahusadācārāt bahusadācārābhyām bahusadācārebhyaḥ
Genitivebahusadācārasya bahusadācārayoḥ bahusadācārāṇām
Locativebahusadācāre bahusadācārayoḥ bahusadācāreṣu

Compound bahusadācāra -

Adverb -bahusadācāram -bahusadācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria