Declension table of ?bahusadṛśa

Deva

NeuterSingularDualPlural
Nominativebahusadṛśam bahusadṛśe bahusadṛśāni
Vocativebahusadṛśa bahusadṛśe bahusadṛśāni
Accusativebahusadṛśam bahusadṛśe bahusadṛśāni
Instrumentalbahusadṛśena bahusadṛśābhyām bahusadṛśaiḥ
Dativebahusadṛśāya bahusadṛśābhyām bahusadṛśebhyaḥ
Ablativebahusadṛśāt bahusadṛśābhyām bahusadṛśebhyaḥ
Genitivebahusadṛśasya bahusadṛśayoḥ bahusadṛśānām
Locativebahusadṛśe bahusadṛśayoḥ bahusadṛśeṣu

Compound bahusadṛśa -

Adverb -bahusadṛśam -bahusadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria