Declension table of ?bahusadṛśa

Deva

MasculineSingularDualPlural
Nominativebahusadṛśaḥ bahusadṛśau bahusadṛśāḥ
Vocativebahusadṛśa bahusadṛśau bahusadṛśāḥ
Accusativebahusadṛśam bahusadṛśau bahusadṛśān
Instrumentalbahusadṛśena bahusadṛśābhyām bahusadṛśaiḥ bahusadṛśebhiḥ
Dativebahusadṛśāya bahusadṛśābhyām bahusadṛśebhyaḥ
Ablativebahusadṛśāt bahusadṛśābhyām bahusadṛśebhyaḥ
Genitivebahusadṛśasya bahusadṛśayoḥ bahusadṛśānām
Locativebahusadṛśe bahusadṛśayoḥ bahusadṛśeṣu

Compound bahusadṛśa -

Adverb -bahusadṛśam -bahusadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria