Declension table of ?bahusāra

Deva

NeuterSingularDualPlural
Nominativebahusāram bahusāre bahusārāṇi
Vocativebahusāra bahusāre bahusārāṇi
Accusativebahusāram bahusāre bahusārāṇi
Instrumentalbahusāreṇa bahusārābhyām bahusāraiḥ
Dativebahusārāya bahusārābhyām bahusārebhyaḥ
Ablativebahusārāt bahusārābhyām bahusārebhyaḥ
Genitivebahusārasya bahusārayoḥ bahusārāṇām
Locativebahusāre bahusārayoḥ bahusāreṣu

Compound bahusāra -

Adverb -bahusāram -bahusārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria